Key to Exercise 24, The New Pali Course (Part I)

 

解答僅供參考,非惟一標準。若有舛錯之處,請不吝指正。

 

Point out subjects, objects and predicates in the following sentences.

 

1. Bhātā vāpiṃ gacchanto ekassa rukkhassa mūle nisīdi.

 

2. Tassa pitā pāto gehā nikkhamitvā vanaṃ gamissati.

 

3. Te pakkhino tesaṃ rukkhānaṃ sākhāsu nisīditvā ravanti.

 

4. Catasso kumāriyo pupphāni ocinituṃ ekaṃ rukkhaṃ āruhiṃsu.

 

5. Dasa hatthino imassa taruno aṭṭha sākhā bhañjitvā khādiṃsu.

 

6. Sā yuvatī dve mālā piḷandhitvā hasantī tiṭṭhati.

 

7. Suve mayaṃ taṃ nagaraṃ gantvā bahūni bhaṇḍāni kiṇissāma.

 

8. Magge dhāvantā pañca dārakā ekasmiṃ āvāṭe patiṃsu.

 

9. Paṇṇarasa vāṇijā dasa asse āharitvā seṭṭhino vikkiṇiṃsu.

 

10. Dve kassakā cattāro kāḷe goṇe haritvā tassaṃ nadiyaṃ nahāpesuṃ.

 

 

Insert suitable subjects, objects and predicates where necessary.

 

1. Yuvati rukkhaṃ āruhitvā phalāni ocināti.

 

2. Magge gacchanto kavi dhāvante asse passi.

 

3. Tuyhaṃ bhaginī dārakaṃ ādāya hasantī nahāpesi.

 

4. Dāso dhenuṃ rajjuyā bandhitvā nahāpeti.

 

5. Tumhe āpaṇamhā vatthāni kiṇitvā ānetha.

 

6. Mayaṃ nahātvā āgantvā bhattaṃ bhuñjimha.

 

7. Ahaṃ suve tayā saddhiṃ gāmaṃ gamissāmi.

 

8. Yuvatiyo phalāni ocinituṃ vanaṃ gamissanti.

 

9. Amhākaṃ mātulā tasmiṃ nagare bhaṇḍāni vikkiṇanti.

 

10. Cattāro kaññāyo padumāni ādāya vihāraṃ gamissanti.

 

11. Mayaṃ suve āpaṇaṃ gantvā madhuṃ āharissāma.

 

12. Tvaṃ sakkharāhi godhaṃ mā pahara.

 

13. Vānarā rukkhe āruhitvā sākhāyo bhañjanti.

 

14. Dārakā rodantā gantvā tesaṃ pitūnaṃ bhāsiṃsu.

 

15. Tā itthiyo bhattaṃ pacitvā bhuñjitvā sayiṃsu.

 

 

 

 

arrow
arrow
    文章標籤
    New Pali Course
    全站熱搜
    創作者介紹
    創作者 Giita 的頭像
    Giita

    Giita

    Giita 發表在 痞客邦 留言(0) 人氣()